Friday, January 7, 2011

Shri Hanuman Chalisa श्री हनुमान चालिसा

Hanuman Dhara ke Hanuman ji
श्री हनुमान चालिसा

॥दोहा॥

श्री गुरु चरन सरोज रज निज मनु मुकुरू सुधारि।
बरनउँ रघुबर बिमल जसु जो दायक फल चारि॥

बुद्धिहीन तनु जानिके सुमिरौं पवनकुमार।
बल बुद्धि विद्या देहि मोहिं हरहु कलेस बिकार॥

॥ चौपाई ॥

जय हनुमान ज्ञान गुन सागर ।
 जय कपीस तिहुँ लोक उजागर  ॥ १॥

राम दूत अतुलित बल धामा ।
अंजनिपुत्र पवनसुत नामा॥२॥

महावीर बिक्रम बजरंगी ।
कुमति निवारि सुमति के संगी ॥३॥

कंचन बरन बीराज सुबेसा ।
कानन कुण्डल कुंचित केसा॥ ४॥

हाथ बज्र औ ध्वजा बिराजै।
 कान्हे मूँज जनेऊ साजै ॥ ५॥

संकर सुवन केसरी नन्दन।
तेज प्रताप महा जग बंदन। ६॥

विद्यावान गुणी अति चातुर।
राम काज करिबे कंह आतुर॥ ७॥

प्रभु चरित सुनिबे को रसिया।
राम लखन सीत मन बसिया॥ ८॥

सूक्ष्म रूप धरि सिंयहि दिखावा।
विकट रूप धरि लंक जरावा॥ ९॥

भीम रूप धरि असुर संहारे ।
रामचन्द्र के काज सँवारे॥ १०॥

लाय संजीवन लखन जियाए।
श्री रघुबीर हरषि उर लाये॥ ११॥

रघुपति कीन्ही बहुत बडाई।
तुम मम प्रिय भरतहि सम भाई॥ १२॥

सहस बदन तुम्हरो जस गावैं।
अस कहि श्रीपति कण्ठ लगावैं॥१३॥

सनकादिक ब्रह्मान्दि मुनिसा।
नारद सारद सहित अहीसा॥ १४॥

जम कुबेर दिगपाल जहां ते।
 कवि कोबिद कहि सके कहाँ ते  ॥ १५॥

तुम उपकार सुग्रीवहिं कीन्हा।
राम मिलाय राजपद दीन्हा॥ १६ ॥

तुम्हरो मन्त्र विभीषण माना।
लंकेश्वर भय सब जग जाना॥ १७॥

जुग सहस्त्र योजन पर भानु।
लील्यो ताहि मधुर फल जानु॥ १८॥

प्रभु मुद्रिक मेलि मुख माहिं।
जलधि लाँघि गये अचरज नाहिं॥ १९॥

दुर्गम काज जगत के जेते।
सुगम अनुग्रह तुम्हरे तेते॥२०॥

राम दुआरे तुम रखवारे।
होत न आज्ञा बिन पैसारे ॥ २१॥

सब सुख लहै तुम्हारी सरना।
तुम रच्छक काहु को डरना ॥ २२॥

आपन तेज सम्हारो आपै।
तीनौ लोक हांकतै कांपै॥ २३ ॥

भूत पिशाच निकट नहिं आवैं।
महावीर जब नाम सुनावैं ॥ २४॥

नासै रोग हरै सब पीरा।
जपत निरन्तर हनुमत बीरा ॥ २५॥

संकट ते हनुमान छुड़ावैं।
मन क्रम बचन ध्यान जो लावै। २६॥

सब पर राम तपस्वी राजा।
तिन के काज सकल तुम साजा । २७॥

और मनोरथ जो कोई लावै।
सोई अमित जीवन फल पावै ॥ २८॥

चारों युग परताप तुम्हारा।
है परसिद्ध जगत उजियारा ॥  २९ ॥

साधु संत के तुम रखवारे।
असुर निकन्दन राम दुआरे॥ ३०॥

अष्ट सिद्धि नौ निधि के दाता ।
अस वर दीन जानकी माता ॥  ३१ ॥

राम रसायन तुम्हरे पासा।
सदा रहौ रघुपति के दासा॥ ३२ ॥

तुम्हरे भजन राम को पावै ।
जनम जनम के दुख बिसरावै ॥ ३३ ।

अंत काल रघुबर पुर जाई।
जहाँ जन्म हरिभक्त कहाई ॥ ३४॥

और देवता चित्त न धरई।
हनुमत सेई सर्व सुख करई॥ ३५॥

संकट कटै मिटै  सब पीरा।
जो सुमिरै हनुमत बल बीरा ॥  ३६॥

जै जै जै हनुमान गोसांई।
कृपा करहु गुरुदेव कि नाईं ॥ ३७ ॥

जो सत बार पाठ करि कोई।
छूटहि बन्दि महासुख होई॥ ३८॥

जो यह पढै हनुमान चलीसा।
होय सिद्धि साखी गौरीसा ॥ ३९ ॥

तुलसीदास सदा हरि चेरा ।
कीजै नाथ हृदय मँह डेरा ॥  ४० ॥

॥ चौपाई ॥

पवनतनय संकट हरन मंगल मूरति रूप।
राम लखन सीत सहित हृदय बसहु सुर भूप॥

जय श्री राम
śrī hanumāna cālisā

||dohā||

śrī guru carana saroja raja nija manu mukurū sudhāri |
baranau raghubara bimala jasu jo dāyaka phala cāri ||

buddhihīna tanu jānike sumirauṁ pavanakumāra |
bala buddhi vidyā dehi mohiṁ harahu kalesa bikāra ||

|| caupāī ||
jaya hanumāna jñāna guna sāgara |
jaya kapīsa tihu loka ujāgara || 1 ||

rāma dūta atulita bala dhāmā |
aṁjaniputra pavanasuta nāmā ||2||

mahāvīra bikrama bajaraṁgī |
kumati nivāri sumati ke saṁgī ||3||

kaṁcana barana bīrāja subesā |
kānana kuṇḍala kuṁcita kesā || 4||

hātha bajra au dhvajā birājai |
kānhe mūja janeū sājai || 5 ||

saṁkara suvana kesarī nandana |
teja pratāpa mahā jaga baṁdana | 6||

vidyāvāna guṇī ati cātura |
rāma kāja karibe kaṁha ātura || 7 ||

prabhu carita sunibe ko rasiyā|
rāma lakhana sīta mana basiyā || 8 ||

sūkṣma rūpa dhari siṁyahi dikhāvā |
vikaṭa rūpa dhari laṁka jarāvā || 9 ||

bhīma rūpa dhari asura saṁhāre |
rāmacandra ke kāja savāre || 10 ||

lāya saṁjīvana lakhana jiyāe |
śrī raghubīra haraṣi ura lāye || 11 ||

raghupati kīnhī bahuta baḍāī |
tuma mama priya bharatahi sama bhāī || 12 ||

sahasa badana tumharo jasa gāvaiṁ |
asa kahi śrīpati kaṇṭha lagāvaiṁ ||13||

sanakādika brahmāndi munisā|
nārada sārada sahita ahīsā || 14 ||

jama kubera digapāla jahāṁ te |
kavi kobida kahi sake kahā te || 15 ||

tuma upakāra sugrīvahiṁ kīnhā |
rāma milāya rājapada dīnhā || 16 ||

tumharo mantra vibhīṣaṇa mānā |
laṁkeśvara bhaya saba jaga jānā || 17 ||

juga sahastra yojana para bhānu |
līlyo tāhi madhura phala jānu || 18 ||

prabhu mudrika meli mukha māhiṁ |
jaladhi lāghi gaye acaraja nāhiṁ || 19 ||

durgama kāja jagata ke jete |
sugama anugraha tumhare tete ||20||

rāma duāre tuma rakhavāre |
hota na ājñā bina paisāre || 21 ||

saba sukha lahai tumhārī saranā |
tuma racchaka kāhu ko ḍaranā || 22 ||

āpana teja samhāro āpai |
tīnau loka hāṁkatai kāṁpai || 23 ||

bhūta piśāca nikaṭa nahiṁ āvaiṁ |
mahāvīra jaba nāma sunāvaiṁ || 24 ||

nāsai roga harai saba pīrā |
japata nirantara hanumata bīrā || 25 ||

saṁkaṭa te hanumāna chuṛāvaiṁ |
mana krama bacana dhyāna jo lāvai | 26 ||

saba para rāma tapasvī rājā |
tina ke kāja sakala tuma sājā | 27 ||

aura manoratha jo koī lāvai |
soī amita jīvana phala pāvai || 28 ||

cāroṁ yuga paratāpa tumhārā |
hai parasiddha jagata ujiyārā || 29 ||

sādhu saṁta ke tuma rakhavāre |
asura nikandana rāma duāre || 30 ||

aṣṭa siddhi nau nidhi ke dātā |
asa vara dīna jānakī mātā || 31 ||

rāma rasāyana tumhare pāsā |
sadā rahau raghupati ke dāsā || 32 ||

tumhare bhajana rāma ko pāvai |
janama janama ke dukha bisarāvai || 33 |

aṁta kāla raghubara pura jāī |
jahā janma haribhakta kahāī || 34 ||

aura devatā citta na dharaī |
hanumata seī sarva sukha karaī || 35||

saṁkaṭa kaṭai miṭai saba pīrā |
jo sumirai hanumata bala bīrā || 36 ||

jai jai jai hanumāna gosāṁī |
kṛpā karahu gurudeva ki nāīṁ || 37 ||

jo sata bāra pāṭha kari koī |
chūṭahi bandi mahāsukha hoī || 38||

jo yaha paḍhai hanumāna calīsā |
hoya siddhi sākhī gaurīsā || 39 ||

tulasīdāsa sadā hari cerā |
kījai nātha hṛdaya maha ḍerā || 40 ||

|| caupāī ||

pavanatanaya saṁkaṭa harana maṁgala mūrati rūpa |
rāma lakhana sīta sahita hṛdaya basahu sura bhūpa ||

jaya śrī rāma

No comments:

Post a Comment