स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ।।5.27।।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ।।5.27।।
sparśānkṛtvā bahirbāhyāṅścakṣuścaivāntarē bhruvōḥ.
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau..5.27..
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau..5.27..
Having,excluded external contacts and with gaze fixed between eyebrows; having made equal the outgoing and ingoing breaths moving between the nostrils.
(Normally, we breathe in for 1 sec and breathe out for 3-4 secs.)
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः।।5.28।।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः।।5.28।।
yatēndriyamanōbuddhirmunirmōkṣaparāyaṇaḥ.
vigatēcchābhayakrōdhō yaḥ sadā mukta ēva saḥ..5.28..
vigatēcchābhayakrōdhō yaḥ sadā mukta ēva saḥ..5.28..
With senses,mind,and reason ever controlled, solely pursuing liberation, the sage, having forever cast away desire, fear and passion, verily is liberated.
(English translation from -The Bhagvad Gita- Annie Besant and Bhagvan Das)
No comments:
Post a Comment